Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

.246; su. ni. āḷavakasutta) ettha uro ‘‘hadaya’’nti vuttaṃ, ‘‘vakkaṃ hadaya’’nti (ma. ni. 1.110; 2.114; 3
abbhantarasaṅkhātaṃ hadaya nti vipākacittappavattiṃ sandhāya vadati. Vipākavaṭṭepi kilesavāsanāhitā atthi kāci
. Paṭicchannaṃ katvā vañcanaṃ paṭicchannakūṭaṃ. Akkamatī ti nippīḷeti, pubbabhāge akkamatīti sambandho. Hadaya
– ‘‘Aṅgā aṅgā sambhavasi, hadayā adhijāyase; Attā eva putta nāmāsi, sa jīva saradosata’’nti. – Ādīsu
. Sotavasena ogho. Pītivacana nti pītisamuṭṭhānavacanaṃ kammabhūtaṃ. Hadaya nti cittaṃ kattubhūtaṃ. Gahetu nti
, ‘‘paṇḍara’’ntiādīsu viya guṇavisesaṃ, ‘‘cetasikaṃ hadaya’’ntiādīsu viya nissayavisesaṃ, ‘‘cittassa ṭhitī