Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

manodhātumanoviññāṇadhātūnaṃ nissayattā vatthu cāti hadayavatthu . Tathā hi taṃ dhātudvayanissayabhāvalakkhaṇaṃ, tañca
avacanato. Tathā hi dhammasaṅgaṇiyaṃ labbhamānampi hadayavatthu na vuttaṃ. Tasmā yadi pavattivipākaṃ
hadayavatthū’’ti vadanti, ‘‘rajju viya taṇhā’’tipi apare. Puriso viya viññāṇaṃ, tassa rajjuggahaṇaṃ viya
Tīkā Suttapiṭaka (ṭīkā) Dīghanikāya (ṭīkā) Mahāvagga-ṭīkā 2. Mahānidānasuttavaṇṇanā 2. Mahānidānasuttavaṇṇanā Nidānavaṇṇanā 95 . Janapad
Tīkā Abhidhammapiṭaka (ṭīkā) Vibhaṅga-mūlaṭīkā 6. Paṭiccasamuppādavibhaṅgo 6. Paṭiccasamuppādavibhaṅgo 1. Suttantabhājanīyaṃ Uddesavāravaṇṇanā 22
dvārena…pe… hadayavatthu vutta nti āha yathā ‘‘kuntā pacarantī’’ti. Sakiccabhāvenā ti attano kiccabhāvena
Tīkā Abhidhammapiṭaka (ṭīkā) Pañcapakaraṇa-anuṭīkā Paṭṭhānapakaraṇa-anuṭīkā Paṭṭhānapakaraṇa-anuṭīkā Ganthārambhavaṇṇanā Kāmaguṇādīhī ti kāmaguṇaj
’’ ti dutiyavikappe vuttaṃ. Kiṃ pana kāraṇaṃ dukādīsu niddesavāre ca hadayavatthu na gahitanti
taṃsahāyabhūtaṃ hadayavatthu vuttaṃ. Sarasabhāvenā ti sakiccabhāvena. Avijjā hi saṅkhārānaṃ paccayabhāvakiccā
vuttaṃ. Keci pana ‘‘karajakāyassa nirussāhasantabhāvappattito tannissitaṃ hadayavatthu na suppasannaṃ