Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

sampuṇṇāyatano, gabbhaseyyasamuggamo; Abhāvo dve sabhāvā ca, itthipumbhāvamissitā. 803 . Paripuṇṇāparipuṇṇo
ca, Cakkhughānavihīnakā; Sotaghānavihīnā ca, Sabhāvā dve tayo tayo. 782 . Cakkhādekekato hīnā
samāraddhaudayabbayadassino; Pātubhonti upaklesā, sabhāvā hetutopi ca. 328 . Te obhāsamatussāhapassaddhisukhupekkhanā
lakkhaṇañcāti anavajjasukhavipākalakkhaṇā, anavajjasukhavipākā hutvā lakkhiyamānā sabhāvā kusalā nāmāti attho
sabhāva…pe… na codetabba’’ nti vuttaṃ. Esa nayo ito paresupi evarūpesu. 26-37 . Yathā sarabhehi
yassānusārena, viññāyanti tato paraṃ; Sammatā ca sabhāvā ca, pubbasaṅketabhāgino. 874 . Yāyaṃ
vibhattī’’ti. – Gāthā vuttā. Tattha kusalādivasena anekavidhaṃ sabhāva dhammañca dānasīlādi padaṭṭhānañca
’’ntiādipaññattiyā ajjhattadhammupādānatāya siyā koci ajjhattapariyāyo, na pana sabhāvadhammassa asattasantāneva tassāti vuttaṃ ‘‘sabhāva
imassa pakaraṇassa dhātukathā ti adhivacanaṃ. Yadipi aññesu ca pakaraṇesu te sabhāvā kathitā, ettha pana
aviññātā sabhāvā, ‘‘sabhāvaṃ dhārentī’’ti iminā ca pariyāyena viññātā, tesaṃ vasena evaṃ vuttaṃ. Ettha ca