Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

añño vaṇṇo…pe… brahmadāyādā’’’ti. 403 . ‘‘Taṃ kiṃ maññasi, assalāyana, sutaṃ te – ‘yonakambojesu
malavāḷakā malayālakā (sī. syā. pī.) ; Savarā yonakā ceva, āgacchanti mamaṃ gharaṃ. 289 . ‘‘Andhakā
, bhaṅgalokaṃ gacchati, bhaṅgaṇaṃ gacchati, saramataṃ gaṇaṃ gacchati, yonaṃ gacchati , paramayonaṃ pīnaṃ (syā
(sī. syā.) gacchati, paramabhaṅgaṇaṃ gacchati, yonaṃ gacchati, paramayonaṃ gacchati, vinakaṃ gacchati
yonakā na maṅkubhūtā’’ti. Atha kho milindo rājā yonake etadavoca ‘‘atthi, bhaṇe, añño koci paṇḍito
puggalo upalabbhatīti. Atha kho milindo rājā evamāha ‘‘suṇantu me bhonto pañcasatā yonakā asītisahassā ca
Aṭṭhakathā Vinayapiṭaka (aṭṭhakathā) Pārājikakaṇḍa-aṭṭhakathā Ganthārambhakathā Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Pārāji
ti paṇhipidhānatthaṃ tale khallakaṃ bandhitvā katā. Puṭabaddhā ti yonakaupāhanā vuccati, yā
. Aññatarasmimpi vihāre thero cetiyaṅgaṇaṃ sammajjitvā vattaṃ paricchindi. Yonakavisayato cetiyavandakā cattāro
āropetvā ti rajatasuvaṇṇādimayadaṇḍāsu dīpikāsu yonakarūpakirātarūpakādīnaṃ hatthe