Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

. ‘‘Yonakavisayato ti cīnaṭṭhānā’’ti likhitaṃ. Aṭṭha kappe anussarī ti pubbenivāsañāṇaṃ nibbattesīti attho. Anantare
vā pana; Yonakādippabhedopi, nāyaṃ parisadūsako. 2498 . Atipiṅgalanetto vā, tathā nippakhumakkhi
‘‘yonakādippabhedopi, nāyaṃ parisadūsako’’ ti, kaṇṇāvedhanaṃ yonakānaṃ sabhāvo, ayaṃ yonakādippabhedo parisadūsako na
yojetabbaṃ. Viseso panetāsaṃ aṭṭhakathāyameva vutto ‘‘puṭabaddhāti yonakaupāhanā vuccati, yā yāvajaṅghato
attho. Yonakavisayato ti yonakalokato. Aṭṭha kappe anussarī ti cetiyaṅgaṇaṃ disvā cittassa pasīdanato
vādaṃ bhindituṃ ‘‘sutaṃ te yonakakambojesū’’ tiādi āraddhaṃ. Yadi brāhmaṇova seṭṭho vaṇṇo, sabbattha
ca pariyeseyyuṃ diṭṭhivipallāsena ca yonakādayo na ārammaṇassa pariyesitabbasabhāvattā
) . Sutte yaṃ visesanaṃ dissati, tassa vidhi ñātabbo. ‘Ato yonaṃ ṭāṭe’. Narā, nare. Yonanti visesanaṃ
ca ekavacanesu ca rasso, ‘ato yona’miccādinā vidhānaṃ, sā tiṭṭhanti. 163 . Sāssaṃse cānaṅa . Aṃ
. Mahāsusānaghātanaṃ, pacchimarājiniṃ tathā; Vessavaṇassa nigrodhaṃ, byādhidevassa tālakaṃ. 90 . Yonasabhāga