Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

, yonañcīsamāsaṃ ṭhi ri tī tuti . Gaṇane dasa ssa dvika tika catukka pañcaka chakka sattakaaṭṭhaka navakānaṃ
naṃmhi. 231 . Dutiye yomhi vā. 232 . Apādādo padatekavākye. 233 . Yonaṃhisma-pañcamyā vono. 234
. Vidhibbisesanantassa. Yaṃ visesanaṃ, tadantassa vidhi ñātabbo ‘‘ato yonaṃ ṭāṭe’’ 2,41 narānare. 14 . Sattamiyaṃ
tulyatthā, kiñjarahi tulyānamopammatthā. 41 . Ato yonaṃ ṭāṭe. Akāranthato nāmasmā yonaṃ ṭāṭe honti
, ‘‘gāvī gāvī’’tiādisu; Paṭhamekavacanādi-antesu jinasāsane. Vadatā yonamī kāraṃ, go saddassitthiyaṃ pana
, pokkharaṇī, pokkharaṇī. ‘‘Tato yonamo tū’’ti sutte tu ggahaṇena yonamokāro ca, ī kārassa ya kāro, ‘‘yavata
bhedo. Sakhā, sakhāno. ‘‘Yona’’miti vattate. 130 . Sakhato cāyono . Sakha saddato yo naṃ āyo no ādesā
cattāra paññā cha sattāsa navā yosu yonañcī samāsaṃ ṭhiri tītuti . Gaṇane dasassa sambandhīnaṃ dvika tika
‘paresaṃ yonaṃ’tyayamattho viññāyate, tato pubbesaṃ pasaṅgoyeva natthīti, netadatthi, paroti tyanuvattamānaṃ ‘ato
Anya Byākaraṇa gantha-saṅgaho Mogallānapañcikā 2. Dutiyakaṇḍa vaṇṇanā 2. Dutiyakaṇḍa vaṇṇanā 1. Dvedve Avayavasambandheti syādyavayavīsamudāyena d