Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

Tipiṭaka (Mūla) Suttapiṭaka Khuddakanikāya Nettippakaraṇapāḷi 4. Paṭiniddesavāro 4. Paṭiniddesavāro 1. Desanāhāravibhaṅgo 5 . Tattha kat
navuṭṭhātiyevāti. Tesu pana tathā āpātamāgatesu tadārammaṇāni vīthicittāni pavattantiyevāti navattabbaṃ. Bhavaṅga
pañcindriyāni saṅkhārapariyāpannāni ye saṅkhārā anāsavā, no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā, ayaṃ
’’ ti. Ācariya jotipālattherena pana ‘‘sahetukaṃ bhavaṅga’’nti avisesena vuttattā ahetukānampi
saṅkhāta bhavaṅga bhāvato ca. ‘‘Ārammaṇantaraggahaṇavasena appavattito’’ti paṭisandhi cittena yathā gahitaṃ
anudisaṃ anuviloketi ‘evaṃ me anudisaṃ anuvilokayato…pe… sampajāno hotīti…. Bhavaṅgā vajjanañceva
rammaṇācittavārāpi catupañcajavanikāeva pavattanti. Antarabhavaṅgānipi pacchimavārassa upacāra bhūtāni bhavaṅga
kattabbaṃ, kattabbaṃ karomi, akattabbaṃ nakaromīti evaṃ niyāmitaṃ. ‘‘Asati kāraṇa visese’’ti bhavaṅga cittaṃ
desanāyapi saṅgaho siddho hoti. ‘‘Ito pubbe parikammaṃ pavattaṃ, ito paraṃ bhavaṅga majjhe samāpattī
Tīkā Suttapiṭaka (ṭīkā) Khuddakanikāya (ṭīkā) Nettippakaraṇa-ṭīkā 4. Paṭiniddesavāravaṇṇanā 4. Paṭiniddesavāravaṇṇanā 1. Desanāhāravibhaṅ