Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
28 results found in 30 ms
Page 1 of 3
apāyā’’ tiādi. Pañcamapada nti ‘‘kāyassa bhedā’’tiādinā vutto pañcamo ādīnavakoṭṭhāso
samādinnanānāvidhakammā, yepi micchādiṭṭhimūlakesu kāyakammādīsu aññepi samādāpenti. Kāyassa bhedā ti
dhammaṭṭho vedagū kāyassa bhedā manusso devoti vā paññattiṃ na upetīti anupādisesanibbānavasenapi attho
kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjatī’’tiādīsu (dī. ni. 3.316; a. ni. 5.213; mahāva
mātāpettikasambhavo kāyassa bhedā ucchijjatī’’tiādinā (dī. ni. 1.85) vikappetvā. 942 . Byasanesu
bhaṭṭho. Tenāha ‘‘cuto’’ ti. Evamevā ti apakkamanto ca na yathā tathā apakkami, yathā pana kāyassa bhedā
kāyassa bhedā dutiyacittavārena cuticittamanantarā niraye nibbatto. Kokāliko dve aggasāvake upavaditvā
kilesānaṃ bhedā bhikkhūti vuttaṃ hoti. Guṇavasenā ti sekkhadhammādiguṇānaṃ vasena. Tena bhāvatthato
; Abhisaṅkhārabhāvena, janakappaccayā matā. 818 . Iccevaṃ duvidhā bhedā, vipphāraṭṭhena cetanā; Kamma paccayanāmena
, yvāyaṃ puggalo idha pāṇātipātī…pe… micchādiṭṭhi. Kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ