Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
58 results found in 156 ms
Page 1 of 6
asikkhanato na ca sikkhāya gāravo kāyassa bhedā nirayameva upagacchati, tasmā na ca āmisaṃ nissāya…pe… yathā
, ‘‘kāyassa bhedā’’tiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo. 6
samāhāraṃ, paṇḍito gharamāvase’’ti. Evaṃ adānameva sikkhāpetvā kāyassa bhedā tasmiṃyeva ghare sunakho hutvā
pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ
, kāyassa bhedā niraye nibbattitvā tattha bahūni vassasatāni niraye paccitvā, tato cutā tīsu jātīsu
virato sudanto, piyo manāpo bhavatīdha loke; Kāyassa bhedā ca paraṃ panassa, saggādhivāsaṃ kathayanti
– ‘‘Ākaṅkheyya ce gahapatayo dhammacārī samacārī ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ
kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti, idha bhagavā kimāhā’’ti. Atha naṃ
ca saṃkiliṭṭhā; Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te nirayaṃ upenti. 540 . ‘‘Apare pana
, ‘‘mātāpitaro na upaṭṭhahantī’’ti nesaṃ nindāpi vaḍḍhati, kāyassa bhedā gūthanirayepi nibbattanti. Ye pana