Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 14 ms
Page 1 of 25
dvayakārino. Te mayaṃ kāyena dvayakārino, vācāya dvayakārino, manasā dvayakārino, kāyassa bhedā paraṃ maraṇā
bhagavantaṃ etadavoca – ‘‘ko nu kho, bhante, hetu, ko paccayo, yena midhekacco kāyassa bhedā paraṃ maraṇā
midhekacco kāyassa bhedā paraṃ maraṇā gandhabbakāyikānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha, bhikkhu
, yena midhekacco kāyassa bhedā paraṃ maraṇā valāhakakāyikānaṃ devānaṃ sahabyataṃ upapajjatī’’ti? ‘‘Idha
, devānaminda, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho
karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yo so, bhikkhave
mātugāmo yebhuyyena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi tīhi
evaṃ sagge’’. 189 . ‘‘Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā
, anavakāso yaṃ kāyaduccaritasamaṅgī tannidānā tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ
etadavoca – ‘‘ko nu kho, bho gotama, hetu ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ