Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

dukkhaṃ, saṃsārasmiṃ anantakaṃ; Bhedā imassa kāyassa, jīvitassa ca saṅkhayā; Añño punabbhavo natthi
yasavā assāti…pe… na mittavā assāti…pe… kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
aṭṭhānanti? Idha, brāhmaṇa, ekacco pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā
Aṭṭhakathā Suttapiṭaka (aṭṭhakathā) Khuddakanikāya (aṭṭhakathā) Khuddakapāṭha-aṭṭhakathā 5. Maṅgalasuttavaṇṇanā 5. Maṅgalasuttavaṇṇanā Ni
purakkhatamapi natthi, taṃ brūmi upasantoti evamettha yojanā veditabbā. Esa nayo sabbattha. Purā kāyassa bhedā
. Sapariḷāha nti kilesapariḷāhena ceva kāyapariḷāhena ca sapariḷāhaṃ. Kāyassa bhedā ti
’’ti. Kāyassa bhedā ti kāyassa bhedena. Uddhaṃ jīvitapariyādānā ti jīvitakkhayato uddhaṃ. Idhevā ti
bhikkhusaṅghassa niyyādesi. Sā tena puññakammena kāyassa bhedā tāvatiṃsaṃ upagacchi. Tattha yāvatāyukaṃ
hoti. Tasmā so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. 245 . Iti bhagavā saṅkhepena
vatapadāni pūretvā kāyassa bhedā saddhiṃ sahāyehi tāvatiṃsabhavane nibbatti. Taṃ sabbaṃ bhagavā jānāti