Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

vicaritvāpi kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manusso tiracchānabhūtaṃ mātaraṃ vā pitaraṃ vā
. Buddhasaraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti
bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati. ‘‘Sā gotamī kālakatā ito cutā, dibbehi
bhogavā assā’ti…pe… ‘na yasavā assā’ti…pe… ‘na mittavā assā’ti…pe… ‘kāyassa bhedā paraṃ maraṇā apāyaṃ
catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ
. Yatheva hi anuggahasabhāvā bādhakasabhāvā ca sukhadukkhavedanā aññathā kāyassa anuggahaṃ bādhakañca
mahesino, buddhassa mātā pana māyanāmā; Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati
kāmehi samaṅgibhūto; Kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassā’’ti. – Catasso gāthā
pañcakkhandhaggahaṇaṃ, taṃ imasmiṃyeva loke nassanapakatikanti attho. Sesakkhandhesupi eseva nayo. Kāyassa bhedā ti
vicaritvāpi kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manussabhūto tiracchānabhūtaṃ mātaraṃ vā