Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

Aṭṭhakathā Suttapiṭaka (aṭṭhakathā) Aṅguttaranikāya (aṭṭhakathā) Duka-tika-catukkanipāta-aṭṭhakathā (7) 2. Mahāvaggo (7) 2. Mahāvaggo 1.
saddhiṃ vipassanāpaññāya maggapaññañceva phalapaññañca. Kāyassa bhedā ti upādinnakkhandhapariccāgā. Paraṃ
’’ti. Kāyassa bhedā ti upādinnakkhandhapariccāgā. Paraṃ maraṇā ti tadanantaraṃ abhinibbattakkhandhaggahaṇā. Atha
Aṭṭhakathā Suttapiṭaka (aṭṭhakathā) Khuddakanikāya (aṭṭhakathā) Jātaka-aṭṭhakathā-4 10. Dasakanipāto Namo tassa bhagavato arahato sammāsam
, kāyassa bhedā nirayaṃ vajanti te; Yathā adhammo patito avaṃsiro. 36 . ‘‘Mātā pitā samaṇabrāhmaṇā ca
, micchādiṭṭhi. Micchādiṭṭhiparamāni bhikkhave, mahāsāvajjānī’’ti (a. ni. 1.310). Kāyassa bhedā ti
jaṅghasahassaṃ ekato kusalaṃ katvā kāyassa bhedā devaloke nibbatti. Tāni pañca mātugāmasatāni kālena kālaṃ tesaṃ
karoto na karīyati pāpaṃ…pe… natthi dinnaṃ…pe… kāyassa bhedā ucchijjatī’’ti tasmiṃ ārammaṇe micchāsati
bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati. ‘‘Sā gotamī kālakatā ito cutā, dibbehi
, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā paraṃ