Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
27 results found in 26 ms
Page 1 of 3
dukkhaṃ nigacchati. 72 . Na sādhu balavā bālo, Sahasā vindate dhanaṃ; Kāyassa bhedā duppañño, Nirayaṃ
tathāgatassa kāyo tiṭṭhati, yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā, kāyassa bhedā uddhaṃ
pāṇātipātī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Pubbe
‘‘kiñcāpi bhikkhave rājā cakkavattī catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ
bālo, sāhasā vindate dhanaṃ; Kāyassa bhedā duppañño, nirayaṃ sopapajjati. 213 . Ghare duṭṭho mūsiko
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, ko pana bho gotama hetu ko
, Kataṃ buddhassa sāsanaṃ. 293 . Ñātīnañca piyo hoti, Mittesu ca virocati; Kāyassa bhedā su
hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃmaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
, buddhasaraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī
attā kāyassa bhedā ucchijjati vinassati, na hoti paraṃmaraṇā, etaṃ santaṃ, etaṃ paṇītaṃ, etaṃ