Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL > Anya

dhammaṃ desitaṃ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati, na hoti paraṃmaraṇā
parigūhāmi, mā ca kiñca ito adaṃ’ ‘kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassa
ca paṇḍite ca kāyassa bhedā ucchijjanti vinassantī’’ti. Itthaṃ kho bhante rañño māgadhassa
brāhmaṇassa maraṇasamayepi cattāro brahmavihāre desesi, dhanañjāni ca bhbhante brāhmaṇo kāyassa bhedā paraṃ
sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati, ayaṃ pañcamo ānisaṃso
kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya, tasmā bālo kāyassa bhedā
, kusalakammādīnaṃyeva ca tadā upaṭṭhānato amūḷho pasannamānaso eva kālaṃkaroti. Kāyassa bhedā ti
pacurattho assāti…pe… na bhogavā assāti…pe… na yasavā assāti…pe… na mittavā assāti…pe… na kāyassa bhedā paraṃ
, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, vajjānī’’ti (a. ni. 1.310). Kāyassa bhedā ti
passāsānaṃvā samūho kāyo’’ti vuttaṃ. Taṃ na sundara meva. [216] Yañca tattha ‘‘Kāyassa anupassanā