Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
28 results found in 56 ms
Page 2 of 3
sandhāya. Kāyassa bhedā ti attabhāvassa vināsanato. Parato agantvā ti paralokavasena agantvā. Vedanānaṃ
dukkhakkhayāya, tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā…pe… dukkhasmāti
Tīkā
Vinayapiṭaka (ṭīkā)
Sāratthadīpanī-ṭīkā-1
Ganthārambhakathā
Namo tassa bhagavato arahato sammāsambuddhassa Vinayapiṭake Sāratthadīpanī-ṭīkā (
ucchedapaññāpanavasena satta ucchedavādā kathitā’’ti. Tattha yuttaṃ tāva purimesu tīsu vādesu ‘‘kāyassa bhedā’’ti vuttaṃ
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ upapajjantīti pajānāmīti. Etamatthaṃ bhagavā avoca
kālaṃ karotī’’ti. Kāyassa bhedā ti upādinnakakkhandhapariccāgā. Paraṃ maraṇā ti tadanantaraṃ
ca kāyassa vācāya vā pavattīti attho. Tathā ti ca vutte yaṃ-taṃ-saddānaṃ abyabhicāritasambandhatāya
, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa ca bhedā
, buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā
apacitiṃ karonti, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa