Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
137 results found in 50 ms
Page 11 of 14
paccanubhossatiddhiṃ. 463 . Ṭhatvāna so vassasataṃ idheva, sabbehi kāmehi samaṅgibhūto; Kāyassa bhedā abhisamparāyaṃ
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī’’ti. Etamatthaṃ bhagavā avoca
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Yadeva kho tvaṃ, ambaṭṭha, taṃ
yajitvā vā yājetvā vā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjitāti’’? ‘‘Abhijānāmahaṃ
kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu, te
savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. ‘‘Sanidānaṃ, bhikkhave
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ
pharitvā viharati. So ime cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ
kusalacariyā hetūhi, brāhmaṇa, evamidhekacce sattā kāyassa bhedā sugatiṃ saggaṃ lokaṃ upapajjanti’’. Ayaṃ
gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhassantakaro’’ti? ‘‘Natthi kho, vaccha, koci gihī gihisaṃyojanaṃ