Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā
, sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ
dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā
.) catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ
kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Idha pana, bhikkhave, ekacco puggalo diṭṭheva dhamme
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ
-232 . ‘‘Dasahi , bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ
pabhaṅgunaṃ (ka.) . 140 . Atha vāssa agārāni, aggi ḍahati ḍayhati (ka.) pāvako; Kāyassa bhedā duppañño
samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ
kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu te