Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

puggalaṃ passāmi asakkārena abhibhūtaṃ pariyādiṇṇacittaṃ, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
kāyassa bhedā devesu upapajjatīti idaṃ phalaṃ. Idaṃ lobhādhiṭṭhānaṃ. 33 . Tattha katamaṃ dosādhiṭṭhānaṃ
kāyassa bhedā ucchijjanti vinassanti na honti paraṃ maraṇā’’’ti? Bhagavaṃmūlakā no, bhante, dhammā
’’ti. 539 . ‘‘Ye duṭṭhasaṅkappamanā manussā, kāyena vācāya ca saṅkiliṭṭhā; Kāyassa bhedā abhisamparāyaṃ
micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ
abbhānaṃ. Chandā dosā bhayā mohā, there ca paribhāsati; Kāyassa bhedā duppañño, khato upahatindriyo
visuddhena atikkantamānusakena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannaṃ. Idha
. Kiñca taṃ yāhaṃ na kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya’nti. So
nāma pitā mahesino, buddhassa mātā pana māyanāmā; Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā