Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
137 results found in 57 ms
Page 7 of 14
paṇḍito. ‘‘So vedanā pariññāya, diṭṭhe dhamme anāsavo; Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū
, diṭṭhibyasanaṃ. Nāvuso, sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṃ
taṇhāpi tidhā pahīyati. Yā nittaṇhātā ayaṃ saupādisesā nibbānadhātu. Bhedā kāyassa ayaṃ anupādisesā
byāpannacitto micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no brāhmaṇo
caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
Tipiṭaka (Mūla)
Suttapiṭaka
Dīghanikāya
Sīlakkhandhavaggapāḷi
1. Brahmajālasuttaṃ
Namo tassa bhagavato arahato sammāsambuddhassa Dīghanik
vedayāmī’ti pajānāti, ‘kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni
keci atthikavādaṃ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti paraṃ
kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ – ayaṃ vuccati ‘‘vijambhitā
micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto