Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
137 results found in 55 ms
Page 10 of 14
. ‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ
; Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ so nirayaṃ upeti pareti (sī. pī.) . 88 . Yo mātaraṃ vā pitaraṃ
Tipiṭaka (Mūla)
Suttapiṭaka
Khuddakanikāya
Milindapañhapāḷi
2-3. Milindapañho
2-3. Milindapañho 1. Mahāvaggo 1. Paññattipañho 1 . Atha
vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca
vediyamāno ‘jīvitapariyantikaṃ vedanaṃ vediyāmī’ti pajānāti; ‘kāyassa bhedā uddhaṃ jīvitapariyādānā idheva
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ
dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya
kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Cattārokammakilesā 245 . ‘‘Katamassa cattāro
abhavissa avighāto anupāyāso apariḷāho, kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā, nayidaṃ bhagavā
laddhā sahadhammena yasaṃ laddhā saha ñātīhi saha upajjhāyehi ciraṃ jīvitvā dīghamāyuṃ pāletvā kāyassa