Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

. Paṭisandhināmakkhandhā ca paṭisandhisahajātaṃ hadayavatthu ca aññamaññaṃ sahajātapaccayā ca honti sahajātapaccayuppannā
vatthupurejātanissayo. Cha vatthūni cakkhu vatthu sotavatthu ghānavatthu jithavatthu kāyavatthu hadayavatthu. Imāni
hadayavatthu. 674 . Yaṃ nissāya manodhātu-manoviññāṇadhātuyo; Vattanti pañcavokāre, taṃ ‘‘vatthū
dhammā. Tathā samanantarapaccayo pi. Sahajātapaccayo ti cittacetasikā, mahābhūtā ceva hadayavatthu ca
paṭisandhikkhaṇe tayo vipākahetū sesacetasikā ca nāmaṃ, hadayavatthu rūpaṃ. Tato nāmarūpapaccayatopi
ādayo) hadayavatthu. Katthaci alabbhamānassapi gahaṇavasena yathāṭhitakappīniddese. Yathāha – ‘‘Katamo
. Hadayavatthu hadayarūpaṃ nāma. 9 . Jīvitindriyaṃ jīvitarūpaṃ nāma. 10 . Kabaḷīkāro āhāro āhārarūpaṃ nāma. 11
‘‘dibbacakkhū’’ti laddhavohārena dibbacakkhuñāṇena disvāti sambandho. Hadaya nti na hadayavatthu, atha kho
indriyaṃ jīvitindriyaṃ . Hadayañca taṃ vatthu ca, hadayassa vā manoviññāṇassa vatthu hadayavatthu
manodhātumanoviññāṇadhātūnanti hadayavatthu, hadayassa vā viññāṇassa vatthūti hadayavatthu, purimapadalopena pana ‘‘vatthu’’ nti