Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmī’ti dānaṃ deti, ‘imaṃ me dānaṃ dadato cittaṃ
dukkhaṃ nigacchati. 72 . Na sādhu balavā bālo, Sahasā vindate dhanaṃ; Kāyassa bhedā duppañño, Nirayaṃ
’ti. Ayaṃ vuccati, bhikkhave, diṭṭhivipatti. Sīlavipattihetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā
sabbapāṇabhūtesu (sī. ka.) . So tena kammena evaṃ samattena evaṃ samādinnena samādiṇṇena (pī. ka.) kāyassa bhedā
kāyakammantasandosabyāpatti akusalasañcetanikāhetu … sañcetanikahetu (ka.) vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā
paṭivirato, so kāyassa bhedā paraṃ maraṇā sugatiṃyeva upapajjati, no duggati’nti. Sāhaṃ, bhante, bhagavantaṃ
; sammūḷho kālaṃ karoti; kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ime kho
. ‘‘Cetopadosahetu pana, bhikkhave, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Idaṃ kho panetaṃ, bhikkhave
bhagavantaṃ etadavocuṃ – ‘‘ko nu kho, bho gotama, hetu, ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃ