Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 41 ms
Page 12 of 25
; Surāmerayapānañca, yo naro anuyuñjati. ‘‘Appahāya pañca verāni, dussīlo iti vuccati; Kāyassa bhedā duppañño
, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati – yo so
. ‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ
; Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ so nirayaṃ upeti pareti (sī. pī.) . 88 . Yo mātaraṃ vā pitaraṃ
, ‘‘mātāpitaro na upaṭṭhahantī’’ti nesaṃ nindāpi vaḍḍhati, kāyassa bhedā gūthanirayepi nibbattanti. Ye pana
, buddhasaraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī
dukkhaṃ, saṃsārasmiṃ anantakaṃ; Bhedā imassa kāyassa, jīvitassa ca saṅkhayā; Añño punabbhavo natthi
Tipiṭaka (Mūla)
Suttapiṭaka
Khuddakanikāya
Milindapañhapāḷi
2-3. Milindapañho
2-3. Milindapañho 1. Mahāvaggo 1. Paññattipañho 1 . Atha
vibhūsanāya; yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. Iti purāṇañca
vediyamāno ‘jīvitapariyantikaṃ vedanaṃ vediyāmī’ti pajānāti; ‘kāyassa bhedā uddhaṃ jīvitapariyādānā idheva