Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 55 ms
Page 17 of 25
, micchādiṭṭhikā, micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā
piyo hoti, mittesu ca virocati; Kāyassa bhedā sappañño, saggaṃ so upapajjatīti. Sambhavajātakaṃ
kālaṃ karotī’’ti. Kāyassa bhedā ti upādinnakakkhandhapariccāgā. Paraṃ maraṇā ti tadanantaraṃ
pacurattho assāti…pe… na bhogavā assāti…pe… na yasavā assāti…pe… na mittavā assāti…pe… na kāyassa bhedā paraṃ
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ
’’ti. Kāyassa bhedā ti kāyassa bhedena. Uddhaṃ jīvitapariyādānā ti jīvitakkhayato uddhaṃ. Idhevā ti
Aṭṭhakathā
Suttapiṭaka (aṭṭhakathā)
Khuddakanikāya (aṭṭhakathā)
Therīgāthā-aṭṭhakathā
16. Mahānipāto
bhikkhusaṅghassa niyyādesi. Sā tena puññakammena kāyassa bhedā tāvatiṃsaṃ upagacchi. Tattha yāvatāyukaṃ
ca kāyassa vācāya vā pavattīti attho. Tathā ti ca vutte yaṃ-taṃ-saddānaṃ abyabhicāritasambandhatāya