Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 54 ms
Page 19 of 25
. Buddhasaraṇagamanahetu kho devānaminda evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti
bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati. ‘‘Sā gotamī kālakatā ito cutā, dibbehi
, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa ca bhedā
, buddhaṃ saraṇagamanaṃ hoti, buddhaṃ saraṇagamanahetu kho, devānaminda, evamidhekacce sattā kāyassa bhedā
Aṭṭhakathā
Suttapiṭaka (aṭṭhakathā)
Khuddakanikāya (aṭṭhakathā)
Suttanipāta-aṭṭhakathā
1. Uragavaggo
bhogavā assā’ti…pe… ‘na yasavā assā’ti…pe… ‘na mittavā assā’ti…pe… ‘kāyassa bhedā paraṃ maraṇā apāyaṃ
catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ
. Yatheva hi anuggahasabhāvā bādhakasabhāvā ca sukhadukkhavedanā aññathā kāyassa anuggahaṃ bādhakañca
mahesino, buddhassa mātā pana māyanāmā; Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati
kāmehi samaṅgibhūto; Kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassā’’ti. – Catasso gāthā
pañcakkhandhaggahaṇaṃ, taṃ imasmiṃyeva loke nassanapakatikanti attho. Sesakkhandhesupi eseva nayo. Kāyassa bhedā ti