Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 65 ms
Page 20 of 25
apacitiṃ karonti, te imasmiñca attabhāve jeṭṭhāpacitikārakāti pasaṃsaṃ vaṇṇanaṃ thomanaṃ labhanti, kāyassa
passāsānaṃvā samūho kāyo’’ti vuttaṃ. Taṃ na sundara meva. [216] Yañca tattha ‘‘Kāyassa anupassanā
Tipiṭaka (Mūla)
Vinayapiṭaka
Mahāvaggapāḷi
6. Bhesajjakkhandhako
6. Bhesajjakkhandhako 160. Pañcabhesajjakathā 260 . Tena samayena buddho bhagavā
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa
upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ
dukkhakkhayāya. Tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā jarāmaraṇena
(ka.) , dhamme ṭhitā saṃyame saṃvibhāge; Idheva nikkhippa sarīradehaṃ, kāyassa bhedā sugatiṃ vajanti
nupasaṅkheyyo, Tassa natthi purakkhataṃ. Vītataṇho purābhedā ti. Purā kāyassa bhedā, purā attabhāvassa bhedā
samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā , te kāyassa bhedā paraṃ maraṇā apāyaṃ
jātaṃ. Rājā imesaṃ catunnaṃ daṇḍānaṃ issaro. So sakena kammena kāyassa bhedā paraṃ maraṇā apāyaṃ