Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 37 ms
Page 3 of 25
raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ
bhikkhu diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ; kāyassa bhedā paraṃ maraṇā
, sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṃ maraṇā apāyaṃ
dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ, kāyassa bhedā paraṃ maraṇā duggati pāṭikaṅkhā
apāyā’’ tiādi. Pañcamapada nti ‘‘kāyassa bhedā’’tiādinā vutto pañcamo ādīnavakoṭṭhāso
.) catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ
kāyassa bhedā sasaṅkhāraparinibbāyī hoti. Idha pana, bhikkhave, ekacco puggalo diṭṭheva dhamme
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā paraṃ
-232 . ‘‘Dasahi , bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ
pabhaṅgunaṃ (ka.) . 140 . Atha vāssa agārāni, aggi ḍahati ḍayhati (ka.) pāvako; Kāyassa bhedā duppañño