Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

vicaritvāpi kāyassa bhedā nirayameva upapajjati. Yo pana sayaṃ manussabhūto tiracchānabhūtaṃ mātaraṃ vā
Aṭṭhakathā Suttapiṭaka (aṭṭhakathā) Aṅguttaranikāya (aṭṭhakathā) Duka-tika-catukkanipāta-aṭṭhakathā (7) 2. Mahāvaggo (7) 2. Mahāvaggo 1.
saddhiṃ vipassanāpaññāya maggapaññañceva phalapaññañca. Kāyassa bhedā ti upādinnakkhandhapariccāgā. Paraṃ
’’ti. Kāyassa bhedā ti upādinnakkhandhapariccāgā. Paraṃ maraṇā ti tadanantaraṃ abhinibbattakkhandhaggahaṇā. Atha
Aṭṭhakathā Suttapiṭaka (aṭṭhakathā) Khuddakanikāya (aṭṭhakathā) Jātaka-aṭṭhakathā-4 10. Dasakanipāto Namo tassa bhagavato arahato sammāsam
, kāyassa bhedā nirayaṃ vajanti te; Yathā adhammo patito avaṃsiro. 36 . ‘‘Mātā pitā samaṇabrāhmaṇā ca
, micchādiṭṭhi. Micchādiṭṭhiparamāni bhikkhave, mahāsāvajjānī’’ti (a. ni. 1.310). Kāyassa bhedā ti
desanābhedaṃ sāsanabhedaṃ kathābhedanti bheda saddo paccekaṃ yojetabbo. Bheda nti ca nānattanti attho. Tesū ti
cari brahmacariyamacari (ka.) . So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā
kammāni karonti mohā. 94 . Te pāpadhammā pasavetva pāpaṃ, kāyassa bhedā nirayaṃ vajanti; Ādīnavaṃ