Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

vūpasamaṃ nirodhaṃ paṭipassaddhinti vadanti, yato kiṃ, bho, ayaṃ attā kāyassa bhedā ucchijjati vinassati na
jaṅghasahassaṃ ekato kusalaṃ katvā kāyassa bhedā devaloke nibbatti. Tāni pañca mātugāmasatāni kālena kālaṃ tesaṃ
karoto na karīyati pāpaṃ…pe… natthi dinnaṃ…pe… kāyassa bhedā ucchijjatī’’ti tasmiṃ ārammaṇe micchāsati
bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati. ‘‘Sā gotamī kālakatā ito cutā, dibbehi
, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā paraṃ
dhamme pasannā saṅghe pasannā sīlesu paripūrakārinī, sā itthittaṃ virājetvā purisattaṃ bhāvetvā kāyassa
issaro. So sakena kammena kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati
Aṭṭhakathā Abhidhammapiṭaka (aṭṭhakathā) Pañcapakaraṇa-aṭṭhakathā 1. Kusalattikavaṇṇanā 1. Kusalattikavaṇṇanā 1. Paṭiccavāravaṇṇanā 1. Paccayānulo
cittasamuṭṭhānānaṃ rūpānaṃ, pacchājātā kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo
dhamme amataṃ nārādheti, kāyassa bhedā sugatiparāyano hoti. Tasmā have appamādaṃ, kayirātha sumedhaso