Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

hīnāyāvattati, gāḷhaṃ vā rogātaṅkaṃ phusati, ummādaṃ vā pāpuṇāti cittakkhepaṃ vā, sammūḷho kālaṃ karoti, kāyassa
Aṭṭhakathā Suttapiṭaka (aṭṭhakathā) Saṃyuttanikāya (aṭṭhakathā) Sagāthāvagga-aṭṭhakathā 3. Kosalasaṃyuttaṃ 3. Kosalasaṃyuttaṃ 1. Paṭhamav
agārāni, aggi ḍahati pāvako; Kāyassa bhedā duppañño, nirayaṃ sopapajjatī’’ti. Tattha adaṇḍesū ti
parigūhāmi’’ ‘‘kāyassa bhedā abhisamparāyaṃ, sahabyataṃ gacchati vāsavassa’’ ‘‘ativelaṃ namassissaṃ
nāmesa, kāyassa pana īsakalomasākāratāya lomasakaṅgiyoti pākaṭo jāto. Candano devaputto ti
Aṭṭhakathā Suttapiṭaka (aṭṭhakathā) Saṃyuttanikāya (aṭṭhakathā) Sagāthāvagga-aṭṭhakathā 1. Devatāsaṃyuttaṃ 1. Devatāsaṃyuttaṃ 1. Naḷavagg
attho. Atha vā sati kāyagatā upaṭṭhitā ti attano paresañca kāyassa yathāsabhāvapariññādīpanena therassa
, te ca kusalā…pe… bhedā desetabbā , tasmāti evaṃ vā yojanā. Dhammānamevā ti avadhāraṇaphalaṃ dasseti
viharitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. Evaṃ kho taṃ, bhikkhave, tittiriyaṃ
Tipiṭaka (Mūla) Suttapiṭaka Saṃyuttanikāya Mahāvaggapāḷi 4. Indriyasaṃyuttaṃ 4. Indriyasaṃyuttaṃ 1. Suddhikavaggo 1. Suddhikasuttaṃ 471