Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

Aṭṭhakathā Abhidhammapiṭaka (aṭṭhakathā) Pañcapakaraṇa-aṭṭhakathā 2. Niddesavaṇṇanā 2. Niddesavaṇṇanā 1. Ekakaniddesavaṇṇanā 1 . Idāni yathāṭhapit
vicaritvāpi kāyassa bhedā nirayameva upapajjati, pabbajjañca na labhati. Pitughātake vesiyā putto ti
, laddhinānāsaṃvāsakena vā kammanānāsaṃvāsakena vā virahito. Kāyasāmaggidānato ti kāyena, kāyassa vā sāmaggiyā
‘‘kāyassa bhedā’’tiādinā vutto pañcamo ādīnavakoṭṭhāso. Sīlavantaānisaṃsavaṇṇanā 150 . Vuttavipariyāyenā
kāyassa ālokitavilokitādīsu paramukkaṃsagato buddhāveṇiko accantupasamo buddhavilāso. Assa nti tassaṃ
atītaddhabhūtaavijjātaṇhāmūlako. Kāyassa bhedā kāyūpago ti ubhayatthāpi kāyasaddena upādinnakkhandhapañcako gahito. Tadupagatā
maṅkubhūto, sammūḷho kālaṃ karoti, kāyassa bhedā duggati pāṭikaṅkhā, sugatiyampi manussabhūto dujjaccopi hoti
dissatīti bhedasaddena visesitaṃ, bheda saddo visesavācakopi hotīti vayasaddena visesitaṃ, sopi
vuccatīti. 26 . Ettha siyā. Saṅkhāro tāva imassa cittassa bheda karoti tassa idha gahaṇaṃ yuttaṃ. Vedanā
nakulamāte dhammehi samannāgato mātugāmo kāyassa bhedā parammaraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ