Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 39 ms
Page 4 of 25
samphappalāpī abhijjhālū byāpannacittā micchādiṭṭhī, te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ
kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapajjiṃsu. Ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu te
, yañcaññaṃ dosasaṃhitaṃ. ‘‘Akatvā kusalaṃ kammaṃ, katvānākusalaṃ bahuṃ; Kāyassa bhedā duppañño, nirayaṃ
vimuttiṃ na labhati. So kāyassa bhedā paraṃ maraṇā hānāya pareti, no visesāya; hānagāmīyeva hoti, no
, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhiko hoti. So kāyassa bhedā paraṃ maraṇā
ekadhammampi samanupassāmi yena yenevaṃ (sī. syā. kaṃ. pī.) sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ, kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā. Katamehi
asikkhanato na ca sikkhāya gāravo kāyassa bhedā nirayameva upagacchati, tasmā na ca āmisaṃ nissāya…pe… yathā
tathāgatassa kāyo tiṭṭhati, yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā, kāyassa bhedā uddhaṃ