Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 25 ms
Page 5 of 25
– ‘ayaṃ kho āyasmā ubhatobhāgavimutto. Yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā. Kāyassa bhedā
pāṇātipātī…pe… micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Pubbe
, diṭṭhiyāpi appaṭividdhaṃ hoti, sāmāyikampi vimuttiṃ na labhati. So kāyassa bhedā paraṃ maraṇā hānāya pareti
samādāya vattamānā avhāyanahetu vā āyācanahetu vā patthanahetu vā abhinandanahetu vā kāyassa bhedā paraṃ
‘‘kiñcāpi bhikkhave rājā cakkavattī catunnaṃ dīpānaṃ issariyādhipaccaṃ rajjaṃ kāretvā kāyassa bhedā paraṃ
kāyassa bhedā paraṃ maraṇā aññataraṃ devanikāyaṃ upapajjati. So tato cuto āgāmī hoti, āgantā itthattaṃ
cakkhunā visuddhena atikkantamānusakena yebhuyyena passāmi mātugāmaṃ kāyassa bhedā paraṃ maraṇā apāyaṃ
, saṃsārasmiṃ anantakaṃ; Bhedā imassa kāyassa, jīvitassa ca saṅkhayā; Añño punabbhavo natthi, suvimuttomhi
, ‘‘kāyassa bhedā’’tiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo. 6
bālo, sāhasā vindate dhanaṃ; Kāyassa bhedā duppañño, nirayaṃ sopapajjati. 213 . Ghare duṭṭho mūsiko