Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 51 ms
Page 8 of 25
pāṇātipātī hoti…pe… micchādiṭṭhiko hoti, so kāyassa bhedā paraṃ maraṇā nirayaṃ upapajjati. Yo nerayikānaṃ
kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, ko pana bho gotama hetu ko
, Kataṃ buddhassa sāsanaṃ. 293 . Ñātīnañca piyo hoti, Mittesu ca virocati; Kāyassa bhedā su
paṇḍito. ‘‘So vedanā pariññāya, diṭṭhe dhamme anāsavo; Kāyassa bhedā dhammaṭṭho, saṅkhyaṃ nopeti vedagū
, diṭṭhibyasanaṃ. Nāvuso, sattā ñātibyasanahetu vā bhogabyasanahetu vā rogabyasanahetu vā kāyassa bhedā paraṃ
taṇhāpi tidhā pahīyati. Yā nittaṇhātā ayaṃ saupādisesā nibbānadhātu. Bhedā kāyassa ayaṃ anupādisesā
byāpannacitto micchādiṭṭhi kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, no brāhmaṇo
caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
Tipiṭaka (Mūla)
Suttapiṭaka
Dīghanikāya
Sīlakkhandhavaggapāḷi
1. Brahmajālasuttaṃ
Namo tassa bhagavato arahato sammāsambuddhassa Dīghanik
vedayāmī’ti pajānāti, ‘kāyassa bhedā uddhaṃ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni