Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 41 ms
Page 9 of 25
keci atthikavādaṃ vadanti. Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti paraṃ
kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ – ayaṃ vuccati ‘‘vijambhitā
dhammaṭṭho vedagū kāyassa bhedā manusso devoti vā paññattiṃ na upetīti anupādisesanibbānavasenapi attho
micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto
Tipiṭaka (Mūla)
Suttapiṭaka
Majjhimanikāya
Uparipaṇṇāsapāḷi
2. Anupadavaggo
2. Anupadavaggo 1. Anupadasuttaṃ 93 . Evaṃ me sutaṃ – ekaṃ s
? Cittaṃ hissa, bhikkhave, paduṭṭhaṃ. Cetopadosahetu kho pana, bhikkhave, evamidhekacce sattā kāyassa bhedā
, kāyassa bhedā nirayaṃ vajanti te vajanti (sī. pī.) ; Yathā adhammo patito avaṃsiro. 36 . Mātā pitā
sarīradehaṃ, kāyassa bhedā nirayaṃ vajanti. 89 . Ye kecime suggatimāsamānā suggatimāsasānā (sī. pī
, kāyassa bhedā niraye nibbattitvā tattha bahūni vassasatāni niraye paccitvā, tato cutā tīsu jātīsu
virato sudanto, piyo manāpo bhavatīdha loke; Kāyassa bhedā ca paraṃ panassa, saggādhivāsaṃ kathayanti