Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
250 results found in 51 ms
Page 10 of 25
caritvā, vācāya duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ
– ‘‘Ākaṅkheyya ce gahapatayo dhammacārī samacārī ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ
kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti, idha bhagavā kimāhā’’ti. Atha naṃ
duccaritaṃ caritvā, manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
attamanā honti, pāsādikasaṃvattanikakammaṃ upacinati, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ
ca saṃkiliṭṭhā; Kāyassa bhedā abhisamparāyaṃ, asaṃsayaṃ te nirayaṃ upenti. 540 . ‘‘Apare pana
hetu ko paccayo, yena midhekacce sattā kāyassa bhedā paraṃmaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
Tipiṭaka (Mūla)
Suttapiṭaka
Majjhimanikāya
Uparipaṇṇāsapāḷi
3. Suññatavaggo
3. Suññatavaggo 1. Cūḷasuññatasuttaṃ 176 . Evaṃ me sutaṃ – e
kaṭattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So
saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā