Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

bujjhanakasattassa aṅgabhūtā satta dhammā. Yāya vā dhammasāmaggiyā so bujjhati, sammohaniddāto vā vuṭṭhāti
cakkaṃ vattita nti dhammacakkaṃ pavattitaṃ. Paṇītaṃ dhamma nti uttarimanussadhammaṃ. Pabbajjaṃ
asabhāgāya visadisāya jīvitavuttiyā samannāgato . Ābhisamācārikaṃ dhamma nti uttamasamācārabhūtaṃ vattavasena
. Kāyapaṭibaddhena kāya nti attano vuttappakārakāyapaṭibaddhena purisassa kāyaṃ. Āmasatī ti idhāpi sayaṃ vā āmasatu
. Dutiyavāre ye dhammā kāmabhave kāmadhātusambhūtānañca sattānaṃ uppajjanti – kāmadhātuyaṃ pariyāpannā vā
dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsavipallatthā sattā. Tesaṃ tattha
dhammā sulabhā deyyadhammā ceva dakkhiṇeyyā ca, saddhā pana dullabhā. Puthujjanassa hi saddhā athāvarā
kappampi na kathessantī’’ti kathāsamuṭṭhāpanatthaṃ ‘‘kāya nuttha, bhikkhave’’ tiādimāha. Tattha kāya nutthā
samānetabbaṃ. Kusalattikādayo hi dvāvīsati tikā, nāma hetū dhammā nahetū dhammā…pe… saraṇā dhammā araṇā
dassetuṃ katame dhammā kusalā ti idaṃ padabhājanīyaṃ āraddhaṃ. Tattha yadetaṃ yasmiṃ samaye kāmāvacaraṃ