Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

ṭhānaṃ āgantvā paññattāsane nisinno ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā
. ‘‘Tamhā kāyā cavitvāna, devalokaṃ gamissati; Tatrāpi pavaraṃ byamhaṃ, labhissati manoramaṃ. ‘‘Devalokā
pucchi – ‘‘bhante, dve dhammāti vuccanti, katame nu kho dve dhammā’’ti? Atha naṃ satthā ‘‘dve dhammāti
13. Lokavaggo 1. Daharabhikkhuvatthu Hīnaṃ dhamma nti imaṃ dhammadesanaṃ satthā jetavane
ṭhānanti vuccati. Taṃ bhagavā ‘‘ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya, taṃ taṃ ṭhānaṃ
sattānaṃ tamhā kāyā cuti hotī tiādīsu khiḍḍāpadosikā devā attasañcetanāhetu cavanti. Tesañhi
akusalā dhammā ti vuttāvasesā ye keci akusalā dhammā. Tathā sabbepi nibbedhabhāgiyā kusalā dhammā
dvisamuṭṭhāno, dhammā ti tebhūmakadhammārammaṇaṃ. Idampi bāhiresu chasu āyatanesu tilakkhaṇaṃ dassetvā kathite
. ‘‘Imamhā kāyā aññaṃ kāyaṃ abhinimminātī’’ti (dī. ni. 1.236; paṭi. ma. 3.14) ayaṃ karajakāyo nāma
maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā