Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
69 results found in 91 ms
Page 3 of 7
cetosamādhi nti vipassanācittasamādhiṃ. So hi niccanimittādivirahito animittoti vuccati. Imameva kāya nti
Aṭṭhakathā
Suttapiṭaka (aṭṭhakathā)
Khuddakanikāya (aṭṭhakathā)
Itivuttaka-aṭṭhakathā
1. Ekakanipāto
.64 ādayo), tesaṃ attajjhāsayo nikkhepo. Yāni pana ‘‘paripakkā kho rāhulassa vimuttiparipācanīyā dhammā
‘‘āvuso, tathāgato ānandattheraṃ varadānena santappesī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave
tusitā kāyā cavitvā sabbanagaruttame uttaranagare anuttarassa uttarassa nāma rañño kule uttarāya nāma
. Tadatthadīpanatthaṃ – ‘‘Yassete caturo dhammā, vānarinda yathā tava’’. (jā. 1.1.57); Alametehi ambehi, jambūhi
icchāpaccayā. Agatiṃ gacchatī ti agantabbaṃ gatiṃ gacchati, akattabbaṃ karotīti attho. Dhamma nti sādhūnaṃ
vicine dhamma nti upāyena samādhipakkhiyaṃ dhammaṃ vicineyya. Evaṃ tattha visujjhatī ti evaṃ tasmiṃ
āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na
Aṭṭhakathā
Suttapiṭaka (aṭṭhakathā)
Khuddakanikāya (aṭṭhakathā)
Jātaka-aṭṭhakathā-3
4. Catukkanipāto
‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave
anamataggasaṃsāravaṭṭaṃ vuccati, tassa ca avijjā nābhi, mūlattā; jarāmaraṇaṃ nemi, pariyosānattā; sesā dasa dhammā arā