Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

upaṭṭhākamajjhe nisinno ‘‘upāsakā, tumhehi ukkāpāto diṭṭho’’ti vadati. ‘‘Na passāma, bhante; kāya velāya ahosī
ṭhapāpetvā aṭṭhame divase gaṇhituṃ anujānī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya
dhamma’’nti iminā sambandhaṃ katvā attho daṭṭhabbo. Desehī ti āyācanavacanametaṃ, desehi kathehi
‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave
’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte
kho nibbatto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā
anabhibhūto hohisīti attho. Dhamma nti ariyaṃ lokuttaradhammaṃ. Saṅgha nti ariyaṃ paramatthasaṅghaṃ. Sesaṃ
, therūpaṭṭhānavelā, mukhadhovanavelā’’tiādīni vatvā divasabhāgepi rattibhāgepi āgataṃ uyyojentiyeva. ‘‘Kāya velāya
. ‘‘Ajjhattā dhammā (dha. sa. tikamātikā 20), ajjhattaṃ vā kāye kāyānupassī’’tiādīsu (dī. ni. 2
kiñci dhammajātaṃ natthi. Tasmā suttantarepi vuttaṃ – ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā