Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

Aṭṭhakathā Suttapiṭaka (aṭṭhakathā) Khuddakanikāya (aṭṭhakathā) Dhammapada-aṭṭhakathā 6. Paṇḍitavaggo 6. Paṇḍitavaggo 1. Rādhattheravatth
sakkhiṃsu, te ekadivaseneva tathāgatena damitā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya
nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā
jayampatikā sotāpattiphale patiṭṭhitā’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā
, evaṃ catuvesārajjavasena catūhi ākārehi thomitena cattāro dhammā akkhātā, ye mayaṃ attani sampassamānā
adhiṭṭhānāni, ussāhādayo catasso buddhabhūmiyo, saddhādayo pañca mahābodhiparipācanīyā dhammā
.16). Imasmiñcāpi sutte tayova dhammā vuttā. Ayaṃ pana apaṇṇakapaṭipadā yāva arahattaphalaṃ labbhateva . Tattha
– ‘‘ekamantaṃ nisīdī’’ti. Kāya pana velāya, kena kāraṇena ayamāyasmā bhagavantaṃ upasaṅkamantoti
Aṭṭhakathā Suttapiṭaka (aṭṭhakathā) Saṃyuttanikāya (aṭṭhakathā) Sagāthāvagga-aṭṭhakathā 10. Yakkhasaṃyuttaṃ 10. Yakkhasaṃyuttaṃ 1. Indaka
atītamaddhānaṃ iti dhammā ti ettha pana mano ti bhavaṅgacittaṃ. Dhammā ti tebhūmakadhammārammaṇaṃ. 283