Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:

tiādimāha. Tattha tathāgato tiādīni vuttatthāneva. Taṃ dhamma nti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti
veditabbāni. ‘‘Cattārome, bhikkhave, acchariyā abbhutā dhammā ānande’’tiādinayappavattā (a. ni. 4.129) sabbepi
. Tasmā suttantarepi vuttaṃ ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ dhammānaṃ
paṭippassambhanato ‘‘anejaṃ asoka’’nti ca vuccati. Dhamma nti sabhāvadhammaṃ. Sabhāvato gahetabbadhammo hesa yadidaṃ
dukkhā, cittaṃ aniccaṃ, dhammā anattā. Etesu ca sukhaniccaattabhāvavipallāsavipallatthā sattā. Tesaṃ
parammukhāpi mettaṃ manokammaṃ hotiyeva. Nānā hi kho no, bhante, kāyā ti kāyañhi piṭṭhaṃ viya mattikā viya ca
sakyaputto mahātaṇho mahālobho’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā
nti sabbalokuttamaṃ. Yaṃ te dhamma nti yaṃ tava dhammaṃ. Ajjhagaṃsu te ti te devaputtā adhigatā
vā ayoniso āvajjentassa lobhādayo pāpakā akusalā dhammā uppajjanti, te anuppannāti veditabbā. Aññathā
dhammā tiṭṭhanti. Yaṃ anumīyatī ti yaṃ rūpaṃ yena anusayena anumarati. Tena saṅkhaṃ gacchatī ti tena