Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
31 results found in 123 ms
Page 3 of 4
Tīkā
Suttapiṭaka (ṭīkā)
Aṅguttaranikāya (ṭīkā)
Ekakanipāta-ṭīkā
18. Aparaaccharāsaṅghātavaggavaṇṇanā
atthaṃ dassetuṃ – ‘‘tameva kāyaṃ paññāya anupassanto’’ ti āha. Tameva kāya nti ca avadhāraṇena
pāpakā akusalā dhammā aparisesā nirujjhantī’’tiādi (ma. ni. 1.408). Ettha hi paripakkindriyassa chasu
, paṭisambhidāmagge (paṭi. ma. 2.30) vā paṭisambhidānaṃ āgatattā suttante paṭisambhidāvasenapi te dhammā vuttā eva
‘‘evamayaṃ avijjā hetu, saṅkhārā hetusamuppannā, ubhopete dhammā hetusamuppannāti paccayapariggahe paññā
suttapadesesu. 141 . Satthari pasādo ti pasāda ggahaṇena ‘‘bhagavatā’’tiādinā vā pasādanīyā dhammā gahitā. Tena
payirupāsanavasena upecca gāyamānā viya . Kāya nu kho ajja ratiyā ti ajja jhānasamāpattiratiyā eva nu kho, udāhu
dentena uḷārapurisena viya ekaṃ dhammaṃ pucchitena ‘‘ayampi ekadhammo’’ti kathitattā ekādasapi dhammā
veṭhadānaṃ cakkabandho. Tamattha nti veṭhamissakena maññeti vuttamatthaṃ. Rūpādayo eva dhammā saviggaho viya
’’nti. Kathina-saddo kāya dhātuyā kena paccayena sijjhatīti? Ṭīkācariyā dhātupaccaye acintetvā
, kathaṃ? Kāmañcāyaṃ lokapakati, mayhaṃ pana sāsane ayuttova soti āha – ‘‘mayā’’ tiādi. Dhamma nti