Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
33 results found in 52 ms
Page 2 of 4
vadāmi. ‘‘Yañhi, brāhmaṇa, diṭṭhaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti
, rāhula, rūpā niccā vā aniccā vā’’ti? ‘‘Aniccā , bhante’’…pe… saddā… gandhā… rasā… phoṭṭhabbā… dhammā
. ‘‘Atthi , bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā
bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti. Bāhitāssa honti pāpakā akusalā dhammā
nigrodhaṃ paribbājakaṃ bhagavā etadavoca – ‘‘kāya nuttha, nigrodha, etarahi kathāya sannisinnā, kā ca pana
, khandhe paṭicca vatthu. (2) Vipākaṃ dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā
, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā
paṭinissaṭṭhattā kena rāgena kappeyya kena dosena kappeyya kena mohena kappeyya kena mānena kappeyya kāya diṭṭhiyā
, bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā abbhutadhammā (syā. kaṃ. ka
nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti . Itiha tattha sampajāno hoti. Tassa ce, ānanda