Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
33 results found in 80 ms
Page 3 of 4
’’ti… ‘‘sabbe dhammā anattā’’ti pacinanto vicinanto pavicinanto… ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ
, bhikkhave saṃ. ni. 5.1851 , dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṃvattanti. Katame
kvāssa kāya (syā. ka.) patiṭṭhitā’’ti? ‘‘Pacchimāyaṃ, bhante, bhittiya’’nti. ‘‘Evameva kho, bhikkhave
.) , kāyā cuto gacchati mālutena; Ito paṭikkamma sahassanetta, gandho isīnaṃ asuci devarāja’’. 56
, sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no, bhante, kāyā
, akusalaṃ, amoho kusalaṃ. Iti kho, vaccha, ime tayo dhammā akusalā, tayo dhammā kusalā. ‘‘Pāṇātipāto kho
– ‘sattime, mahārāja, kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā. Te na
cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya
– ‘ajjhattaṃ me cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya
etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi – ‘‘Yadā have pātubhavanti dhammā; Ātāpino jhāyato