Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
163 results found in 23 ms
Page 1 of 17
hetupaccayo. Lobho hetupaccayo. Doso, moho, alobho, adoso, amoho hetu paccayo. Katame dhammā hetupaccayassa
dhammā, chahi ṭhānehi jāyare; Kāyato na vācācittā, vācato na kāyamanā. Kāyavācā na ca cittā na cittato
bujjhanakasattassa aṅgabhūtā satta dhammā. Yāya vā dhammasāmaggiyā so bujjhati, sammohaniddāto vā vuṭṭhāti
sammukhā paṭiggahitaṃ – ‘yadā tathāgatā loke uppajjanti arahanto sammāsambuddhā, dibbā kāyā paripūrenti
paṭibhānena, tassa te dhammā neva tiṭṭhanti no vaḍḍhanti. Hānimetaṃ, bhikkhave, vadāmi kusalesu dhammesu, no
Sādhujana-niddesa 212 . Kāya-kammaṃ suci tesaṃ, Vācā-kammaṃ anāvilaṃ; Mano-kammaṃ suci
yathābhūtaṃ nappajānāti yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti. pu. pa. 191 ‘‘Idha
vā apenti vā esikaṭṭhāyiṭṭhitā’’’ti? ‘‘Bhagavaṃmūlakā no, bhante, dhammā bhagavaṃnettikā
etadavoca – ‘‘kāya nuttha kāya nottha (syā. ka.) , poṭṭhapāda, etarahi kathāya sannisinnā, kā ca pana vo
codetabbo. Katame pañca dhammā ajjhattaṃ paccavekkhitabbā? Codakena, bhikkhave, bhikkhunā paraṃ codetukāmena