Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
163 results found in 45 ms
Page 3 of 17
bhuñjati, ko pana vādo ye naṃ bahulīkaronti. Yekeci bhikkhave dhammā akusalā akusalabhāgiyā akusalapakkhikā
bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti. Bāhitāssa honti pāpakā akusalā dhammā
nigrodhaṃ paribbājakaṃ bhagavā etadavoca – ‘‘kāya nuttha, nigrodha, etarahi kathāya sannisinnā, kā ca pana
natthitāya yoni visaya kāya saddehi yojetvā khandhāvā khandhappavattipadesāvā gahitāti. [Apāyabhūmi] Ussito
, khandhe paṭicca vatthu. (2) Vipākaṃ dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā
. Kāyapaṭibaddhena kāya nti attano vuttappakārakāyapaṭibaddhena purisassa kāyaṃ. Āmasatī ti idhāpi sayaṃ vā āmasatu
. Dutiyavāre ye dhammā kāmabhave kāmadhātusambhūtānañca sattānaṃ uppajjanti – kāmadhātuyaṃ pariyāpannā vā
dukkhā, cittaṃ aniccaṃ, dhammā anattā, tesu ca sukhaniccaattavipallāsavipallatthā sattā. Tesaṃ tattha
dhammā sulabhā deyyadhammā ceva dakkhiṇeyyā ca, saddhā pana dullabhā. Puthujjanassa hi saddhā athāvarā
. 76 . Rakkhitopi aguttova, kāyo bhayamukhe ṭhito; Tasmā kāya mupekkhitvā, caredhamma machambhito