Home > Search
Tipitaka Search
- Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
- To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.
163 results found in 79 ms
Page 4 of 17
‘‘khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedā dhammā bhūmī’’ti evaṃ vuttesu imissā paññāya bhūmibhūtesu dhammesu yasmā paṭiccasamuppādoceva
, abbhutadhammaṃ, vedallaṃ. Tassa te dhammā sotānugatā honti, vacasā paricitā, manasānupekkhitā, diṭṭhiyā
. Dukkhe jāteti yojanā. 10 . Uttariṃ dhamma nti ettha ‘‘uttarimanussadhamma’’nti vattabbe niruttinayena
paṭinissaṭṭhattā kena rāgena kappeyya kena dosena kappeyya kena mohena kappeyya kena mānena kappeyya kāya diṭṭhiyā
, bhikkhave, arahato sammāsambuddhassa pātubhāvā cattāro acchariyā abbhutā dhammā abbhutadhammā (syā. kaṃ. ka
. ‘‘Addhāmuttake’’ti kālattayavimuttake. ‘‘Hatthamaṇikeviyā’’ti hattha tale ṭhapitamaṇiratanāniviya. ‘‘Sabbe dhammā
nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantī’ti . Itiha tattha sampajāno hoti. Tassa ce, ānanda
. Yathā anāgate addhāne ime dhammā sabbena sabbaṃ natthi, evaṃ atītepi addhānanti dassento ‘‘tathā
, sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tathā hesa ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe
kappampi na kathessantī’’ti kathāsamuṭṭhāpanatthaṃ ‘‘kāya nuttha, bhikkhave’’ tiādimāha. Tattha kāya nutthā