Home > Search

Tipitaka Search

  • Typing in the proper Pāḷi characters is not necessary. Searching for vipassanā or vipassana will produce the same results.
  • To only search for part of a word use * to complete the search term. For example, searching for dhammacakka* will find all instances that start with dhammacakka.

Find:
ALL

arūpino dhammā’’ti evaṃ yevāpanakavasena anāgantvā ‘‘phasso hoti, vedanā hotī’’tiādinā (dha. sa. 1
kvāssa kāya (syā. ka.) patiṭṭhitā’’ti? ‘‘Pacchimāyaṃ, bhante, bhittiya’’nti. ‘‘Evameva kho, bhikkhave
. ‘‘Imamhā kāyā aññaṃ kāyaṃ abhinimminātī’’ti (dī. ni. 1.236; paṭi. ma. 3.14) ayaṃ karajakāyo nāma
tepaññāsa cittacetasikā ye dhammā mayā visuṃ visuṃ niddiṭṭhā. Idāni yathā rahaṃ tesaṃ ubhinnaṃ saṅgahonāma
maññatha, kālāmā, ime dhammā kusalā vā akusalā vāti? Akusalā, bhante. Sāvajjā vā anavajjā vāti? Sāvajjā
cetosamādhi nti vipassanācittasamādhiṃ. So hi niccanimittādivirahito animittoti vuccati. Imameva kāya nti
sādiyantiyā. 173 . Ubbhakkhakaṃ adhojāṇu-gahaṇaṃ sādiyantiyā; Thullaccayaṃ siyā, kāya-paṭibaddhe tu
. Tasmā tīsupi saṅkhāsu tadevassa rūpaṃ. Tenāha ‘‘saṃvijjantī’’ ti. Akkharacintakehi sarīre kāya
. Paṭhamanissaggiyapācittiyasikkhāpada-atthayojanā Tiṃsa nissaggiyā ye dhammā bhikkhunīnaṃ bhagavatā pakāsitā, tesaṃ dhammānaṃ dāni
vuttaṃ hoti. Sabbepihi saṅkhata dhammā anāgatabhāvapubbā eva honti. Tato paccayasāmaggiṃ labhitvā